निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचेत / निस्सचेत
निःसचेयाताम् / निस्सचेयाताम्
निःसचेरन् / निस्सचेरन्
मध्यम
निःसचेथाः / निस्सचेथाः
निःसचेयाथाम् / निस्सचेयाथाम्
निःसचेध्वम् / निस्सचेध्वम्
उत्तम
निःसचेय / निस्सचेय
निःसचेवहि / निस्सचेवहि
निःसचेमहि / निस्सचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसच्येत / निस्सच्येत
निःसच्येयाताम् / निस्सच्येयाताम्
निःसच्येरन् / निस्सच्येरन्
मध्यम
निःसच्येथाः / निस्सच्येथाः
निःसच्येयाथाम् / निस्सच्येयाथाम्
निःसच्येध्वम् / निस्सच्येध्वम्
उत्तम
निःसच्येय / निस्सच्येय
निःसच्येवहि / निस्सच्येवहि
निःसच्येमहि / निस्सच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः