निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिष्यते / निस्सचिष्यते
निःसचिष्येते / निस्सचिष्येते
निःसचिष्यन्ते / निस्सचिष्यन्ते
मध्यम
निःसचिष्यसे / निस्सचिष्यसे
निःसचिष्येथे / निस्सचिष्येथे
निःसचिष्यध्वे / निस्सचिष्यध्वे
उत्तम
निःसचिष्ये / निस्सचिष्ये
निःसचिष्यावहे / निस्सचिष्यावहे
निःसचिष्यामहे / निस्सचिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिष्यते / निस्सचिष्यते
निःसचिष्येते / निस्सचिष्येते
निःसचिष्यन्ते / निस्सचिष्यन्ते
मध्यम
निःसचिष्यसे / निस्सचिष्यसे
निःसचिष्येथे / निस्सचिष्येथे
निःसचिष्यध्वे / निस्सचिष्यध्वे
उत्तम
निःसचिष्ये / निस्सचिष्ये
निःसचिष्यावहे / निस्सचिष्यावहे
निःसचिष्यामहे / निस्सचिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः