निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरसचिष्यत
निरसचिष्येताम्
निरसचिष्यन्त
मध्यम
निरसचिष्यथाः
निरसचिष्येथाम्
निरसचिष्यध्वम्
उत्तम
निरसचिष्ये
निरसचिष्यावहि
निरसचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरसचिष्यत
निरसचिष्येताम्
निरसचिष्यन्त
मध्यम
निरसचिष्यथाः
निरसचिष्येथाम्
निरसचिष्यध्वम्
उत्तम
निरसचिष्ये
निरसचिष्यावहि
निरसचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः