निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिता / निस्सचिता
निःसचितारौ / निस्सचितारौ
निःसचितारः / निस्सचितारः
मध्यम
निःसचितासे / निस्सचितासे
निःसचितासाथे / निस्सचितासाथे
निःसचिताध्वे / निस्सचिताध्वे
उत्तम
निःसचिताहे / निस्सचिताहे
निःसचितास्वहे / निस्सचितास्वहे
निःसचितास्महे / निस्सचितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिता / निस्सचिता
निःसचितारौ / निस्सचितारौ
निःसचितारः / निस्सचितारः
मध्यम
निःसचितासे / निस्सचितासे
निःसचितासाथे / निस्सचितासाथे
निःसचिताध्वे / निस्सचिताध्वे
उत्तम
निःसचिताहे / निस्सचिताहे
निःसचितास्वहे / निस्सचितास्वहे
निःसचितास्महे / निस्सचितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः