निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरसचत
निरसचेताम्
निरसचन्त
मध्यम
निरसचथाः
निरसचेथाम्
निरसचध्वम्
उत्तम
निरसचे
निरसचावहि
निरसचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरसच्यत
निरसच्येताम्
निरसच्यन्त
मध्यम
निरसच्यथाः
निरसच्येथाम्
निरसच्यध्वम्
उत्तम
निरसच्ये
निरसच्यावहि
निरसच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः