निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिषीष्ट / निस्सचिषीष्ट
निःसचिषीयास्ताम् / निस्सचिषीयास्ताम्
निःसचिषीरन् / निस्सचिषीरन्
मध्यम
निःसचिषीष्ठाः / निस्सचिषीष्ठाः
निःसचिषीयास्थाम् / निस्सचिषीयास्थाम्
निःसचिषीध्वम् / निस्सचिषीध्वम्
उत्तम
निःसचिषीय / निस्सचिषीय
निःसचिषीवहि / निस्सचिषीवहि
निःसचिषीमहि / निस्सचिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसचिषीष्ट / निस्सचिषीष्ट
निःसचिषीयास्ताम् / निस्सचिषीयास्ताम्
निःसचिषीरन् / निस्सचिषीरन्
मध्यम
निःसचिषीष्ठाः / निस्सचिषीष्ठाः
निःसचिषीयास्थाम् / निस्सचिषीयास्थाम्
निःसचिषीध्वम् / निस्सचिषीध्वम्
उत्तम
निःसचिषीय / निस्सचिषीय
निःसचिषीवहि / निस्सचिषीवहि
निःसचिषीमहि / निस्सचिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः