निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गेत् / निःश्रङ्गेद् / निश्श्रङ्गेत् / निश्श्रङ्गेद्
निःश्रङ्गेताम् / निश्श्रङ्गेताम्
निःश्रङ्गेयुः / निश्श्रङ्गेयुः
मध्यम
निःश्रङ्गेः / निश्श्रङ्गेः
निःश्रङ्गेतम् / निश्श्रङ्गेतम्
निःश्रङ्गेत / निश्श्रङ्गेत
उत्तम
निःश्रङ्गेयम् / निश्श्रङ्गेयम्
निःश्रङ्गेव / निश्श्रङ्गेव
निःश्रङ्गेम / निश्श्रङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्येत / निश्श्रङ्ग्येत
निःश्रङ्ग्येयाताम् / निश्श्रङ्ग्येयाताम्
निःश्रङ्ग्येरन् / निश्श्रङ्ग्येरन्
मध्यम
निःश्रङ्ग्येथाः / निश्श्रङ्ग्येथाः
निःश्रङ्ग्येयाथाम् / निश्श्रङ्ग्येयाथाम्
निःश्रङ्ग्येध्वम् / निश्श्रङ्ग्येध्वम्
उत्तम
निःश्रङ्ग्येय / निश्श्रङ्ग्येय
निःश्रङ्ग्येवहि / निश्श्रङ्ग्येवहि
निःश्रङ्ग्येमहि / निश्श्रङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः