निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्गतु / निश्श्रङ्गतु
निःश्रङ्गताम् / निश्श्रङ्गताम्
निःश्रङ्गन्तु / निश्श्रङ्गन्तु
मध्यम
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्ग / निश्श्रङ्ग
निःश्रङ्गतम् / निश्श्रङ्गतम्
निःश्रङ्गत / निश्श्रङ्गत
उत्तम
निःश्रङ्गाणि / निश्श्रङ्गाणि
निःश्रङ्गाव / निश्श्रङ्गाव
निःश्रङ्गाम / निश्श्रङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यताम् / निश्श्रङ्ग्यताम्
निःश्रङ्ग्येताम् / निश्श्रङ्ग्येताम्
निःश्रङ्ग्यन्ताम् / निश्श्रङ्ग्यन्ताम्
मध्यम
निःश्रङ्ग्यस्व / निश्श्रङ्ग्यस्व
निःश्रङ्ग्येथाम् / निश्श्रङ्ग्येथाम्
निःश्रङ्ग्यध्वम् / निश्श्रङ्ग्यध्वम्
उत्तम
निःश्रङ्ग्यै / निश्श्रङ्ग्यै
निःश्रङ्ग्यावहै / निश्श्रङ्ग्यावहै
निःश्रङ्ग्यामहै / निश्श्रङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः