निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिष्यति / निश्श्रङ्गिष्यति
निःश्रङ्गिष्यतः / निश्श्रङ्गिष्यतः
निःश्रङ्गिष्यन्ति / निश्श्रङ्गिष्यन्ति
मध्यम
निःश्रङ्गिष्यसि / निश्श्रङ्गिष्यसि
निःश्रङ्गिष्यथः / निश्श्रङ्गिष्यथः
निःश्रङ्गिष्यथ / निश्श्रङ्गिष्यथ
उत्तम
निःश्रङ्गिष्यामि / निश्श्रङ्गिष्यामि
निःश्रङ्गिष्यावः / निश्श्रङ्गिष्यावः
निःश्रङ्गिष्यामः / निश्श्रङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिष्यते / निश्श्रङ्गिष्यते
निःश्रङ्गिष्येते / निश्श्रङ्गिष्येते
निःश्रङ्गिष्यन्ते / निश्श्रङ्गिष्यन्ते
मध्यम
निःश्रङ्गिष्यसे / निश्श्रङ्गिष्यसे
निःश्रङ्गिष्येथे / निश्श्रङ्गिष्येथे
निःश्रङ्गिष्यध्वे / निश्श्रङ्गिष्यध्वे
उत्तम
निःश्रङ्गिष्ये / निश्श्रङ्गिष्ये
निःश्रङ्गिष्यावहे / निश्श्रङ्गिष्यावहे
निःश्रङ्गिष्यामहे / निश्श्रङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः