निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारः / निश्श्रङ्गितारः
मध्यम
निःश्रङ्गितासि / निश्श्रङ्गितासि
निःश्रङ्गितास्थः / निश्श्रङ्गितास्थः
निःश्रङ्गितास्थ / निश्श्रङ्गितास्थ
उत्तम
निःश्रङ्गितास्मि / निश्श्रङ्गितास्मि
निःश्रङ्गितास्वः / निश्श्रङ्गितास्वः
निःश्रङ्गितास्मः / निश्श्रङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारः / निश्श्रङ्गितारः
मध्यम
निःश्रङ्गितासे / निश्श्रङ्गितासे
निःश्रङ्गितासाथे / निश्श्रङ्गितासाथे
निःश्रङ्गिताध्वे / निश्श्रङ्गिताध्वे
उत्तम
निःश्रङ्गिताहे / निश्श्रङ्गिताहे
निःश्रङ्गितास्वहे / निश्श्रङ्गितास्वहे
निःश्रङ्गितास्महे / निश्श्रङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः