निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गतुः / निश्शश्रङ्गतुः
निःशश्रङ्गुः / निश्शश्रङ्गुः
मध्यम
निःशश्रङ्गिथ / निश्शश्रङ्गिथ
निःशश्रङ्गथुः / निश्शश्रङ्गथुः
निःशश्रङ्ग / निश्शश्रङ्ग
उत्तम
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गिव / निश्शश्रङ्गिव
निःशश्रङ्गिम / निश्शश्रङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गाते / निश्शश्रङ्गाते
निःशश्रङ्गिरे / निश्शश्रङ्गिरे
मध्यम
निःशश्रङ्गिषे / निश्शश्रङ्गिषे
निःशश्रङ्गाथे / निश्शश्रङ्गाथे
निःशश्रङ्गिध्वे / निश्शश्रङ्गिध्वे
उत्तम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गिवहे / निश्शश्रङ्गिवहे
निःशश्रङ्गिमहे / निश्शश्रङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः