निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गति / निश्श्रङ्गति
निःश्रङ्गतः / निश्श्रङ्गतः
निःश्रङ्गन्ति / निश्श्रङ्गन्ति
मध्यम
निःश्रङ्गसि / निश्श्रङ्गसि
निःश्रङ्गथः / निश्श्रङ्गथः
निःश्रङ्गथ / निश्श्रङ्गथ
उत्तम
निःश्रङ्गामि / निश्श्रङ्गामि
निःश्रङ्गावः / निश्श्रङ्गावः
निःश्रङ्गामः / निश्श्रङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यते / निश्श्रङ्ग्यते
निःश्रङ्ग्येते / निश्श्रङ्ग्येते
निःश्रङ्ग्यन्ते / निश्श्रङ्ग्यन्ते
मध्यम
निःश्रङ्ग्यसे / निश्श्रङ्ग्यसे
निःश्रङ्ग्येथे / निश्श्रङ्ग्येथे
निःश्रङ्ग्यध्वे / निश्श्रङ्ग्यध्वे
उत्तम
निःश्रङ्ग्ये / निश्श्रङ्ग्ये
निःश्रङ्ग्यावहे / निश्श्रङ्ग्यावहे
निःश्रङ्ग्यामहे / निश्श्रङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः