निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यात् / निःश्रङ्ग्याद् / निश्श्रङ्ग्यात् / निश्श्रङ्ग्याद्
निःश्रङ्ग्यास्ताम् / निश्श्रङ्ग्यास्ताम्
निःश्रङ्ग्यासुः / निश्श्रङ्ग्यासुः
मध्यम
निःश्रङ्ग्याः / निश्श्रङ्ग्याः
निःश्रङ्ग्यास्तम् / निश्श्रङ्ग्यास्तम्
निःश्रङ्ग्यास्त / निश्श्रङ्ग्यास्त
उत्तम
निःश्रङ्ग्यासम् / निश्श्रङ्ग्यासम्
निःश्रङ्ग्यास्व / निश्श्रङ्ग्यास्व
निःश्रङ्ग्यास्म / निश्श्रङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिषीष्ट / निश्श्रङ्गिषीष्ट
निःश्रङ्गिषीयास्ताम् / निश्श्रङ्गिषीयास्ताम्
निःश्रङ्गिषीरन् / निश्श्रङ्गिषीरन्
मध्यम
निःश्रङ्गिषीष्ठाः / निश्श्रङ्गिषीष्ठाः
निःश्रङ्गिषीयास्थाम् / निश्श्रङ्गिषीयास्थाम्
निःश्रङ्गिषीध्वम् / निश्श्रङ्गिषीध्वम्
उत्तम
निःश्रङ्गिषीय / निश्श्रङ्गिषीय
निःश्रङ्गिषीवहि / निश्श्रङ्गिषीवहि
निःश्रङ्गिषीमहि / निश्श्रङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः