निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखेत् / निःशाखेद् / निश्शाखेत् / निश्शाखेद्
निःशाखेताम् / निश्शाखेताम्
निःशाखेयुः / निश्शाखेयुः
मध्यम
निःशाखेः / निश्शाखेः
निःशाखेतम् / निश्शाखेतम्
निःशाखेत / निश्शाखेत
उत्तम
निःशाखेयम् / निश्शाखेयम्
निःशाखेव / निश्शाखेव
निःशाखेम / निश्शाखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाख्येत / निश्शाख्येत
निःशाख्येयाताम् / निश्शाख्येयाताम्
निःशाख्येरन् / निश्शाख्येरन्
मध्यम
निःशाख्येथाः / निश्शाख्येथाः
निःशाख्येयाथाम् / निश्शाख्येयाथाम्
निःशाख्येध्वम् / निश्शाख्येध्वम्
उत्तम
निःशाख्येय / निश्शाख्येय
निःशाख्येवहि / निश्शाख्येवहि
निःशाख्येमहि / निश्शाख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः