निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखिष्यति / निश्शाखिष्यति
निःशाखिष्यतः / निश्शाखिष्यतः
निःशाखिष्यन्ति / निश्शाखिष्यन्ति
मध्यम
निःशाखिष्यसि / निश्शाखिष्यसि
निःशाखिष्यथः / निश्शाखिष्यथः
निःशाखिष्यथ / निश्शाखिष्यथ
उत्तम
निःशाखिष्यामि / निश्शाखिष्यामि
निःशाखिष्यावः / निश्शाखिष्यावः
निःशाखिष्यामः / निश्शाखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखिष्यते / निश्शाखिष्यते
निःशाखिष्येते / निश्शाखिष्येते
निःशाखिष्यन्ते / निश्शाखिष्यन्ते
मध्यम
निःशाखिष्यसे / निश्शाखिष्यसे
निःशाखिष्येथे / निश्शाखिष्येथे
निःशाखिष्यध्वे / निश्शाखिष्यध्वे
उत्तम
निःशाखिष्ये / निश्शाखिष्ये
निःशाखिष्यावहे / निश्शाखिष्यावहे
निःशाखिष्यामहे / निश्शाखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः