निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखिता / निश्शाखिता
निःशाखितारौ / निश्शाखितारौ
निःशाखितारः / निश्शाखितारः
मध्यम
निःशाखितासि / निश्शाखितासि
निःशाखितास्थः / निश्शाखितास्थः
निःशाखितास्थ / निश्शाखितास्थ
उत्तम
निःशाखितास्मि / निश्शाखितास्मि
निःशाखितास्वः / निश्शाखितास्वः
निःशाखितास्मः / निश्शाखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखिता / निश्शाखिता
निःशाखितारौ / निश्शाखितारौ
निःशाखितारः / निश्शाखितारः
मध्यम
निःशाखितासे / निश्शाखितासे
निःशाखितासाथे / निश्शाखितासाथे
निःशाखिताध्वे / निश्शाखिताध्वे
उत्तम
निःशाखिताहे / निश्शाखिताहे
निःशाखितास्वहे / निश्शाखितास्वहे
निःशाखितास्महे / निश्शाखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः