निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशशाख / निश्शशाख
निःशशाखतुः / निश्शशाखतुः
निःशशाखुः / निश्शशाखुः
मध्यम
निःशशाखिथ / निश्शशाखिथ
निःशशाखथुः / निश्शशाखथुः
निःशशाख / निश्शशाख
उत्तम
निःशशाख / निश्शशाख
निःशशाखिव / निश्शशाखिव
निःशशाखिम / निश्शशाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशशाखे / निश्शशाखे
निःशशाखाते / निश्शशाखाते
निःशशाखिरे / निश्शशाखिरे
मध्यम
निःशशाखिषे / निश्शशाखिषे
निःशशाखाथे / निश्शशाखाथे
निःशशाखिध्वे / निश्शशाखिध्वे
उत्तम
निःशशाखे / निश्शशाखे
निःशशाखिवहे / निश्शशाखिवहे
निःशशाखिमहे / निश्शशाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः