निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखति / निश्शाखति
निःशाखतः / निश्शाखतः
निःशाखन्ति / निश्शाखन्ति
मध्यम
निःशाखसि / निश्शाखसि
निःशाखथः / निश्शाखथः
निःशाखथ / निश्शाखथ
उत्तम
निःशाखामि / निश्शाखामि
निःशाखावः / निश्शाखावः
निःशाखामः / निश्शाखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाख्यते / निश्शाख्यते
निःशाख्येते / निश्शाख्येते
निःशाख्यन्ते / निश्शाख्यन्ते
मध्यम
निःशाख्यसे / निश्शाख्यसे
निःशाख्येथे / निश्शाख्येथे
निःशाख्यध्वे / निश्शाख्यध्वे
उत्तम
निःशाख्ये / निश्शाख्ये
निःशाख्यावहे / निश्शाख्यावहे
निःशाख्यामहे / निश्शाख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः