निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाख्यात् / निःशाख्याद् / निश्शाख्यात् / निश्शाख्याद्
निःशाख्यास्ताम् / निश्शाख्यास्ताम्
निःशाख्यासुः / निश्शाख्यासुः
मध्यम
निःशाख्याः / निश्शाख्याः
निःशाख्यास्तम् / निश्शाख्यास्तम्
निःशाख्यास्त / निश्शाख्यास्त
उत्तम
निःशाख्यासम् / निश्शाख्यासम्
निःशाख्यास्व / निश्शाख्यास्व
निःशाख्यास्म / निश्शाख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखिषीष्ट / निश्शाखिषीष्ट
निःशाखिषीयास्ताम् / निश्शाखिषीयास्ताम्
निःशाखिषीरन् / निश्शाखिषीरन्
मध्यम
निःशाखिषीष्ठाः / निश्शाखिषीष्ठाः
निःशाखिषीयास्थाम् / निश्शाखिषीयास्थाम्
निःशाखिषीध्वम् / निश्शाखिषीध्वम्
उत्तम
निःशाखिषीय / निश्शाखिषीय
निःशाखिषीवहि / निश्शाखिषीवहि
निःशाखिषीमहि / निश्शाखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः