निर् + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गोदिषीष्ट
निर्गोदिषीयास्ताम्
निर्गोदिषीरन्
मध्यम
निर्गोदिषीष्ठाः
निर्गोदिषीयास्थाम्
निर्गोदिषीध्वम्
उत्तम
निर्गोदिषीय
निर्गोदिषीवहि
निर्गोदिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गोदिषीष्ट
निर्गोदिषीयास्ताम्
निर्गोदिषीरन्
मध्यम
निर्गोदिषीष्ठाः
निर्गोदिषीयास्थाम्
निर्गोदिषीध्वम्
उत्तम
निर्गोदिषीय
निर्गोदिषीवहि
निर्गोदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः