निर् + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गाधिषीष्ट
निर्गाधिषीयास्ताम्
निर्गाधिषीरन्
मध्यम
निर्गाधिषीष्ठाः
निर्गाधिषीयास्थाम्
निर्गाधिषीध्वम्
उत्तम
निर्गाधिषीय
निर्गाधिषीवहि
निर्गाधिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गाधिषीष्ट
निर्गाधिषीयास्ताम्
निर्गाधिषीरन्
मध्यम
निर्गाधिषीष्ठाः
निर्गाधिषीयास्थाम्
निर्गाधिषीध्वम्
उत्तम
निर्गाधिषीय
निर्गाधिषीवहि
निर्गाधिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः