निर् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्खूर्दिषीष्ट
निष्खूर्दिषीयास्ताम्
निष्खूर्दिषीरन्
मध्यम
निष्खूर्दिषीष्ठाः
निष्खूर्दिषीयास्थाम्
निष्खूर्दिषीध्वम्
उत्तम
निष्खूर्दिषीय
निष्खूर्दिषीवहि
निष्खूर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्खूर्दिषीष्ट
निष्खूर्दिषीयास्ताम्
निष्खूर्दिषीरन्
मध्यम
निष्खूर्दिषीष्ठाः
निष्खूर्दिषीयास्थाम्
निष्खूर्दिषीध्वम्
उत्तम
निष्खूर्दिषीय
निष्खूर्दिषीवहि
निष्खूर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः