नभ् धातुरूपाणि - णभँ हिंसायाम् अभावेऽपि - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नभताम्
नभेताम्
नभन्ताम्
मध्यम
नभस्व
नभेथाम्
नभध्वम्
उत्तम
नभै
नभावहै
नभामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नभ्यताम्
नभ्येताम्
नभ्यन्ताम्
मध्यम
नभ्यस्व
नभ्येथाम्
नभ्यध्वम्
उत्तम
नभ्यै
नभ्यावहै
नभ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः