नङ्ख् + णिच् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अननङ्खत् / अननङ्खद्
अननङ्खताम्
अननङ्खन्
मध्यम
अननङ्खः
अननङ्खतम्
अननङ्खत
उत्तम
अननङ्खम्
अननङ्खाव
अननङ्खाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अननङ्खत
अननङ्खेताम्
अननङ्खन्त
मध्यम
अननङ्खथाः
अननङ्खेथाम्
अननङ्खध्वम्
उत्तम
अननङ्खे
अननङ्खावहि
अननङ्खामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनङ्खि
अनङ्खिषाताम् / अनङ्खयिषाताम्
अनङ्खिषत / अनङ्खयिषत
मध्यम
अनङ्खिष्ठाः / अनङ्खयिष्ठाः
अनङ्खिषाथाम् / अनङ्खयिषाथाम्
अनङ्खिढ्वम् / अनङ्खयिढ्वम् / अनङ्खयिध्वम्
उत्तम
अनङ्खिषि / अनङ्खयिषि
अनङ्खिष्वहि / अनङ्खयिष्वहि
अनङ्खिष्महि / अनङ्खयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः