नक्ष् धातुरूपाणि - णक्षँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ननक्ष
ननक्षतुः
ननक्षुः
मध्यम
ननक्षिथ
ननक्षथुः
ननक्ष
उत्तम
ननक्ष
ननक्षिव
ननक्षिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ननक्षे
ननक्षाते
ननक्षिरे
मध्यम
ननक्षिषे
ननक्षाथे
ननक्षिध्वे
उत्तम
ननक्षे
ननक्षिवहे
ननक्षिमहे
 


सनादि प्रत्ययाः

उपसर्गाः