नक्ष् धातुरूपाणि - णक्षँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनक्षत् / अनक्षद्
अनक्षताम्
अनक्षन्
मध्यम
अनक्षः
अनक्षतम्
अनक्षत
उत्तम
अनक्षम्
अनक्षाव
अनक्षाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनक्ष्यत
अनक्ष्येताम्
अनक्ष्यन्त
मध्यम
अनक्ष्यथाः
अनक्ष्येथाम्
अनक्ष्यध्वम्
उत्तम
अनक्ष्ये
अनक्ष्यावहि
अनक्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः