ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्वजतात् / ध्वजताद् / ध्वजतु
ध्वजताम्
ध्वजन्तु
मध्यम
ध्वजतात् / ध्वजताद् / ध्वज
ध्वजतम्
ध्वजत
उत्तम
ध्वजानि
ध्वजाव
ध्वजाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्वज्यताम्
ध्वज्येताम्
ध्वज्यन्ताम्
मध्यम
ध्वज्यस्व
ध्वज्येथाम्
ध्वज्यध्वम्
उत्तम
ध्वज्यै
ध्वज्यावहै
ध्वज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः