ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दध्वाज
दध्वजतुः
दध्वजुः
मध्यम
दध्वजिथ
दध्वजथुः
दध्वज
उत्तम
दध्वज / दध्वाज
दध्वजिव
दध्वजिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दध्वजे
दध्वजाते
दध्वजिरे
मध्यम
दध्वजिषे
दध्वजाथे
दध्वजिध्वे
उत्तम
दध्वजे
दध्वजिवहे
दध्वजिमहे
 


सनादि प्रत्ययाः

उपसर्गाः