ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्रेयात् / ध्रेयाद् / ध्रायात् / ध्रायाद्
ध्रेयास्ताम् / ध्रायास्ताम्
ध्रेयासुः / ध्रायासुः
मध्यम
ध्रेयाः / ध्रायाः
ध्रेयास्तम् / ध्रायास्तम्
ध्रेयास्त / ध्रायास्त
उत्तम
ध्रेयासम् / ध्रायासम्
ध्रेयास्व / ध्रायास्व
ध्रेयास्म / ध्रायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्रायिषीष्ट / ध्रेषीष्ट / ध्रासीष्ट
ध्रायिषीयास्ताम् / ध्रेषीयास्ताम् / ध्रासीयास्ताम्
ध्रायिषीरन् / ध्रेषीरन् / ध्रासीरन्
मध्यम
ध्रायिषीष्ठाः / ध्रेषीष्ठाः / ध्रासीष्ठाः
ध्रायिषीयास्थाम् / ध्रेषीयास्थाम् / ध्रासीयास्थाम्
ध्रायिषीढ्वम् / ध्रायिषीध्वम् / ध्रेषीढ्वम् / ध्रासीध्वम्
उत्तम
ध्रायिषीय / ध्रेषीय / ध्रासीय
ध्रायिषीवहि / ध्रेषीवहि / ध्रासीवहि
ध्रायिषीमहि / ध्रेषीमहि / ध्रासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः