ध्यै धातुरूपाणि - आशीर्लिङ् लकारः

ध्यै चिन्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्येयात् / ध्येयाद् / ध्यायात् / ध्यायाद्
ध्येयास्ताम् / ध्यायास्ताम्
ध्येयासुः / ध्यायासुः
मध्यम
ध्येयाः / ध्यायाः
ध्येयास्तम् / ध्यायास्तम्
ध्येयास्त / ध्यायास्त
उत्तम
ध्येयासम् / ध्यायासम्
ध्येयास्व / ध्यायास्व
ध्येयास्म / ध्यायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्यायिषीष्ट / ध्येषीष्ट / ध्यासीष्ट
ध्यायिषीयास्ताम् / ध्येषीयास्ताम् / ध्यासीयास्ताम्
ध्यायिषीरन् / ध्येषीरन् / ध्यासीरन्
मध्यम
ध्यायिषीष्ठाः / ध्येषीष्ठाः / ध्यासीष्ठाः
ध्यायिषीयास्थाम् / ध्येषीयास्थाम् / ध्यासीयास्थाम्
ध्यायिषीढ्वम् / ध्यायिषीध्वम् / ध्येषीढ्वम् / ध्यासीध्वम्
उत्तम
ध्यायिषीय / ध्येषीय / ध्यासीय
ध्यायिषीवहि / ध्येषीवहि / ध्यासीवहि
ध्यायिषीमहि / ध्येषीमहि / ध्यासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः