ध्मा धातुरूपाणि - लोट् लकारः

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धमतात् / धमताद् / धमतु
धमताम्
धमन्तु
मध्यम
धमतात् / धमताद् / धम
धमतम्
धमत
उत्तम
धमानि
धमाव
धमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्मायताम्
ध्मायेताम्
ध्मायन्ताम्
मध्यम
ध्मायस्व
ध्मायेथाम्
ध्मायध्वम्
उत्तम
ध्मायै
ध्मायावहै
ध्मायामहै
 


सनादि प्रत्ययाः

उपसर्गाः