ध्मा धातुरूपाणि - लट् लकारः

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धमति
धमतः
धमन्ति
मध्यम
धमसि
धमथः
धमथ
उत्तम
धमामि
धमावः
धमामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्मायते
ध्मायेते
ध्मायन्ते
मध्यम
ध्मायसे
ध्मायेथे
ध्मायध्वे
उत्तम
ध्माये
ध्मायावहे
ध्मायामहे
 


सनादि प्रत्ययाः

उपसर्गाः