ध्मा धातुरूपाणि - लङ् लकारः

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधमत् / अधमद्
अधमताम्
अधमन्
मध्यम
अधमः
अधमतम्
अधमत
उत्तम
अधमम्
अधमाव
अधमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्मायत
अध्मायेताम्
अध्मायन्त
मध्यम
अध्मायथाः
अध्मायेथाम्
अध्मायध्वम्
उत्तम
अध्माये
अध्मायावहि
अध्मायामहि
 


सनादि प्रत्ययाः

उपसर्गाः