ध्मा धातुरूपाणि - आशीर्लिङ् लकारः

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्मेयात् / ध्मेयाद् / ध्मायात् / ध्मायाद्
ध्मेयास्ताम् / ध्मायास्ताम्
ध्मेयासुः / ध्मायासुः
मध्यम
ध्मेयाः / ध्मायाः
ध्मेयास्तम् / ध्मायास्तम्
ध्मेयास्त / ध्मायास्त
उत्तम
ध्मेयासम् / ध्मायासम्
ध्मेयास्व / ध्मायास्व
ध्मेयास्म / ध्मायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्मायिषीष्ट / ध्मेषीष्ट / ध्मासीष्ट
ध्मायिषीयास्ताम् / ध्मेषीयास्ताम् / ध्मासीयास्ताम्
ध्मायिषीरन् / ध्मेषीरन् / ध्मासीरन्
मध्यम
ध्मायिषीष्ठाः / ध्मेषीष्ठाः / ध्मासीष्ठाः
ध्मायिषीयास्थाम् / ध्मेषीयास्थाम् / ध्मासीयास्थाम्
ध्मायिषीढ्वम् / ध्मायिषीध्वम् / ध्मेषीढ्वम् / ध्मासीध्वम्
उत्तम
ध्मायिषीय / ध्मेषीय / ध्मासीय
ध्मायिषीवहि / ध्मेषीवहि / ध्मासीवहि
ध्मायिषीमहि / ध्मेषीमहि / ध्मासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः