धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धरीष्यति / धरिष्यति
धरीष्यतः / धरिष्यतः
धरीष्यन्ति / धरिष्यन्ति
मध्यम
धरीष्यसि / धरिष्यसि
धरीष्यथः / धरिष्यथः
धरीष्यथ / धरिष्यथ
उत्तम
धरीष्यामि / धरिष्यामि
धरीष्यावः / धरिष्यावः
धरीष्यामः / धरिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धारिष्यते / धरीष्यते / धरिष्यते
धारिष्येते / धरीष्येते / धरिष्येते
धारिष्यन्ते / धरीष्यन्ते / धरिष्यन्ते
मध्यम
धारिष्यसे / धरीष्यसे / धरिष्यसे
धारिष्येथे / धरीष्येथे / धरिष्येथे
धारिष्यध्वे / धरीष्यध्वे / धरिष्यध्वे
उत्तम
धारिष्ये / धरीष्ये / धरिष्ये
धारिष्यावहे / धरीष्यावहे / धरिष्यावहे
धारिष्यामहे / धरीष्यामहे / धरिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः