धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधरीष्यत् / अधरीष्यद् / अधरिष्यत् / अधरिष्यद्
अधरीष्यताम् / अधरिष्यताम्
अधरीष्यन् / अधरिष्यन्
मध्यम
अधरीष्यः / अधरिष्यः
अधरीष्यतम् / अधरिष्यतम्
अधरीष्यत / अधरिष्यत
उत्तम
अधरीष्यम् / अधरिष्यम्
अधरीष्याव / अधरिष्याव
अधरीष्याम / अधरिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधारिष्यत / अधरीष्यत / अधरिष्यत
अधारिष्येताम् / अधरीष्येताम् / अधरिष्येताम्
अधारिष्यन्त / अधरीष्यन्त / अधरिष्यन्त
मध्यम
अधारिष्यथाः / अधरीष्यथाः / अधरिष्यथाः
अधारिष्येथाम् / अधरीष्येथाम् / अधरिष्येथाम्
अधारिष्यध्वम् / अधरीष्यध्वम् / अधरिष्यध्वम्
उत्तम
अधारिष्ये / अधरीष्ये / अधरिष्ये
अधारिष्यावहि / अधरीष्यावहि / अधरिष्यावहि
अधारिष्यामहि / अधरीष्यामहि / अधरिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः