धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धरीता / धरिता
धरीतारौ / धरितारौ
धरीतारः / धरितारः
मध्यम
धरीतासि / धरितासि
धरीतास्थः / धरितास्थः
धरीतास्थ / धरितास्थ
उत्तम
धरीतास्मि / धरितास्मि
धरीतास्वः / धरितास्वः
धरीतास्मः / धरितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धारिता / धरीता / धरिता
धारितारौ / धरीतारौ / धरितारौ
धारितारः / धरीतारः / धरितारः
मध्यम
धारितासे / धरीतासे / धरितासे
धारितासाथे / धरीतासाथे / धरितासाथे
धारिताध्वे / धरीताध्वे / धरिताध्वे
उत्तम
धारिताहे / धरीताहे / धरिताहे
धारितास्वहे / धरीतास्वहे / धरितास्वहे
धारितास्महे / धरीतास्महे / धरितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः