धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधारीत् / अधारीद्
अधारिष्टाम्
अधारिषुः
मध्यम
अधारीः
अधारिष्टम्
अधारिष्ट
उत्तम
अधारिषम्
अधारिष्व
अधारिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधारि
अधारिषाताम् / अधरीषाताम् / अधरिषाताम् / अधीर्षाताम्
अधारिषत / अधरीषत / अधरिषत / अधीर्षत
मध्यम
अधारिष्ठाः / अधरीष्ठाः / अधरिष्ठाः / अधीर्ष्ठाः
अधारिषाथाम् / अधरीषाथाम् / अधरिषाथाम् / अधीर्षाथाम्
अधारिढ्वम् / अधारिध्वम् / अधरीढ्वम् / अधरीध्वम् / अधरिढ्वम् / अधरिध्वम् / अधिर्ढ्वम्
उत्तम
अधारिषि / अधरीषि / अधरिषि / अधीर्षि
अधारिष्वहि / अधरीष्वहि / अधरिष्वहि / अधीर्ष्वहि
अधारिष्महि / अधरीष्महि / अधरिष्महि / अधीर्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः