धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धीर्यात् / धीर्याद्
धीर्यास्ताम्
धीर्यासुः
मध्यम
धीर्याः
धीर्यास्तम्
धीर्यास्त
उत्तम
धीर्यासम्
धीर्यास्व
धीर्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धारिषीष्ट / धरिषीष्ट / धीर्षीष्ट
धारिषीयास्ताम् / धरिषीयास्ताम् / धीर्षीयास्ताम्
धारिषीरन् / धरिषीरन् / धीर्षीरन्
मध्यम
धारिषीष्ठाः / धरिषीष्ठाः / धीर्षीष्ठाः
धारिषीयास्थाम् / धरिषीयास्थाम् / धीर्षीयास्थाम्
धारिषीढ्वम् / धारिषीध्वम् / धरिषीढ्वम् / धरिषीध्वम् / धीर्षीढ्वम्
उत्तम
धारिषीय / धरिषीय / धीर्षीय
धारिषीवहि / धरिषीवहि / धीर्षीवहि
धारिषीमहि / धरिषीमहि / धीर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः