धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रतुः / धूशयांचक्रतुः / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्रुः / धूशयांचक्रुः / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
मध्यम
धूशयाञ्चकर्थ / धूशयांचकर्थ / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चक्रथुः / धूशयांचक्रथुः / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्र / धूशयांचक्र / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
उत्तम
धूशयाञ्चकर / धूशयांचकर / धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृव / धूशयांचकृव / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृम / धूशयांचकृम / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
मध्यम
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
उत्तम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवाते / धूशयांबभूवाते / धूशयामासाते
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूविरे / धूशयांबभूविरे / धूशयामासिरे
मध्यम
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविषे / धूशयांबभूविषे / धूशयामासिषे
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवाथे / धूशयांबभूवाथे / धूशयामासाथे
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूविध्वे / धूशयांबभूविध्वे / धूशयाम्बभूविढ्वे / धूशयांबभूविढ्वे / धूशयामासिध्वे
उत्तम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविवहे / धूशयांबभूविवहे / धूशयामासिवहे
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविमहे / धूशयांबभूविमहे / धूशयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः