धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूपायिष्यति / धूपिष्यति
धूपायिष्यतः / धूपिष्यतः
धूपायिष्यन्ति / धूपिष्यन्ति
मध्यम
धूपायिष्यसि / धूपिष्यसि
धूपायिष्यथः / धूपिष्यथः
धूपायिष्यथ / धूपिष्यथ
उत्तम
धूपायिष्यामि / धूपिष्यामि
धूपायिष्यावः / धूपिष्यावः
धूपायिष्यामः / धूपिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूपायिष्यते / धूपिष्यते
धूपायिष्येते / धूपिष्येते
धूपायिष्यन्ते / धूपिष्यन्ते
मध्यम
धूपायिष्यसे / धूपिष्यसे
धूपायिष्येथे / धूपिष्येथे
धूपायिष्यध्वे / धूपिष्यध्वे
उत्तम
धूपायिष्ये / धूपिष्ये
धूपायिष्यावहे / धूपिष्यावहे
धूपायिष्यामहे / धूपिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः