धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूपायिष्यत् / अधूपायिष्यद् / अधूपिष्यत् / अधूपिष्यद्
अधूपायिष्यताम् / अधूपिष्यताम्
अधूपायिष्यन् / अधूपिष्यन्
मध्यम
अधूपायिष्यः / अधूपिष्यः
अधूपायिष्यतम् / अधूपिष्यतम्
अधूपायिष्यत / अधूपिष्यत
उत्तम
अधूपायिष्यम् / अधूपिष्यम्
अधूपायिष्याव / अधूपिष्याव
अधूपायिष्याम / अधूपिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूपायिष्यत / अधूपिष्यत
अधूपायिष्येताम् / अधूपिष्येताम्
अधूपायिष्यन्त / अधूपिष्यन्त
मध्यम
अधूपायिष्यथाः / अधूपिष्यथाः
अधूपायिष्येथाम् / अधूपिष्येथाम्
अधूपायिष्यध्वम् / अधूपिष्यध्वम्
उत्तम
अधूपायिष्ये / अधूपिष्ये
अधूपायिष्यावहि / अधूपिष्यावहि
अधूपायिष्यामहि / अधूपिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः