धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूपायिता / धूपिता
धूपायितारौ / धूपितारौ
धूपायितारः / धूपितारः
मध्यम
धूपायितासि / धूपितासि
धूपायितास्थः / धूपितास्थः
धूपायितास्थ / धूपितास्थ
उत्तम
धूपायितास्मि / धूपितास्मि
धूपायितास्वः / धूपितास्वः
धूपायितास्मः / धूपितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूपायिता / धूपिता
धूपायितारौ / धूपितारौ
धूपायितारः / धूपितारः
मध्यम
धूपायितासे / धूपितासे
धूपायितासाथे / धूपितासाथे
धूपायिताध्वे / धूपिताध्वे
उत्तम
धूपायिताहे / धूपिताहे
धूपायितास्वहे / धूपितास्वहे
धूपायितास्महे / धूपितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः