धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूपायीत् / अधूपायीद् / अधूपीत् / अधूपीद्
अधूपायिष्टाम् / अधूपिष्टाम्
अधूपायिषुः / अधूपिषुः
मध्यम
अधूपायीः / अधूपीः
अधूपायिष्टम् / अधूपिष्टम्
अधूपायिष्ट / अधूपिष्ट
उत्तम
अधूपायिषम् / अधूपिषम्
अधूपायिष्व / अधूपिष्व
अधूपायिष्म / अधूपिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूपायि / अधूपि
अधूपायिषाताम् / अधूपिषाताम्
अधूपायिषत / अधूपिषत
मध्यम
अधूपायिष्ठाः / अधूपिष्ठाः
अधूपायिषाथाम् / अधूपिषाथाम्
अधूपायिढ्वम् / अधूपायिध्वम् / अधूपिढ्वम्
उत्तम
अधूपायिषि / अधूपिषि
अधूपायिष्वहि / अधूपिष्वहि
अधूपायिष्महि / अधूपिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः