धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रतुः / धूपायांचक्रतुः / धूपायाम्बभूवतुः / धूपायांबभूवतुः / धूपायामासतुः / दुधूपतुः
धूपायाञ्चक्रुः / धूपायांचक्रुः / धूपायाम्बभूवुः / धूपायांबभूवुः / धूपायामासुः / दुधूपुः
मध्यम
धूपायाञ्चकर्थ / धूपायांचकर्थ / धूपायाम्बभूविथ / धूपायांबभूविथ / धूपायामासिथ / दुधूपिथ
धूपायाञ्चक्रथुः / धूपायांचक्रथुः / धूपायाम्बभूवथुः / धूपायांबभूवथुः / धूपायामासथुः / दुधूपथुः
धूपायाञ्चक्र / धूपायांचक्र / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
उत्तम
धूपायाञ्चकर / धूपायांचकर / धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चकृव / धूपायांचकृव / धूपायाम्बभूविव / धूपायांबभूविव / धूपायामासिव / दुधूपिव
धूपायाञ्चकृम / धूपायांचकृम / धूपायाम्बभूविम / धूपायांबभूविम / धूपायामासिम / दुधूपिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चक्राते / धूपायांचक्राते / धूपायाम्बभूवाते / धूपायांबभूवाते / धूपायामासाते / दुधूपाते
धूपायाञ्चक्रिरे / धूपायांचक्रिरे / धूपायाम्बभूविरे / धूपायांबभूविरे / धूपायामासिरे / दुधूपिरे
मध्यम
धूपायाञ्चकृषे / धूपायांचकृषे / धूपायाम्बभूविषे / धूपायांबभूविषे / धूपायामासिषे / दुधूपिषे
धूपायाञ्चक्राथे / धूपायांचक्राथे / धूपायाम्बभूवाथे / धूपायांबभूवाथे / धूपायामासाथे / दुधूपाथे
धूपायाञ्चकृढ्वे / धूपायांचकृढ्वे / धूपायाम्बभूविध्वे / धूपायांबभूविध्वे / धूपायाम्बभूविढ्वे / धूपायांबभूविढ्वे / धूपायामासिध्वे / दुधूपिध्वे
उत्तम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चकृवहे / धूपायांचकृवहे / धूपायाम्बभूविवहे / धूपायांबभूविवहे / धूपायामासिवहे / दुधूपिवहे
धूपायाञ्चकृमहे / धूपायांचकृमहे / धूपायाम्बभूविमहे / धूपायांबभूविमहे / धूपायामासिमहे / दुधूपिमहे
 


सनादि प्रत्ययाः

उपसर्गाः