धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूपाय्यात् / धूपाय्याद् / धूप्यात् / धूप्याद्
धूपाय्यास्ताम् / धूप्यास्ताम्
धूपाय्यासुः / धूप्यासुः
मध्यम
धूपाय्याः / धूप्याः
धूपाय्यास्तम् / धूप्यास्तम्
धूपाय्यास्त / धूप्यास्त
उत्तम
धूपाय्यासम् / धूप्यासम्
धूपाय्यास्व / धूप्यास्व
धूपाय्यास्म / धूप्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूपायिषीष्ट / धूपिषीष्ट
धूपायिषीयास्ताम् / धूपिषीयास्ताम्
धूपायिषीरन् / धूपिषीरन्
मध्यम
धूपायिषीष्ठाः / धूपिषीष्ठाः
धूपायिषीयास्थाम् / धूपिषीयास्थाम्
धूपायिषीढ्वम् / धूपायिषीध्वम् / धूपिषीध्वम्
उत्तम
धूपायिषीय / धूपिषीय
धूपायिषीवहि / धूपिषीवहि
धूपायिषीमहि / धूपिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः