द्रा धातुरूपाणि - आशीर्लिङ् लकारः

द्रा कुत्सायां गतौ - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
द्रेयात् / द्रेयाद् / द्रायात् / द्रायाद्
द्रेयास्ताम् / द्रायास्ताम्
द्रेयासुः / द्रायासुः
मध्यम
द्रेयाः / द्रायाः
द्रेयास्तम् / द्रायास्तम्
द्रेयास्त / द्रायास्त
उत्तम
द्रेयासम् / द्रायासम्
द्रेयास्व / द्रायास्व
द्रेयास्म / द्रायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्रायिषीष्ट / द्रेषीष्ट / द्रासीष्ट
द्रायिषीयास्ताम् / द्रेषीयास्ताम् / द्रासीयास्ताम्
द्रायिषीरन् / द्रेषीरन् / द्रासीरन्
मध्यम
द्रायिषीष्ठाः / द्रेषीष्ठाः / द्रासीष्ठाः
द्रायिषीयास्थाम् / द्रेषीयास्थाम् / द्रासीयास्थाम्
द्रायिषीढ्वम् / द्रायिषीध्वम् / द्रेषीढ्वम् / द्रासीध्वम्
उत्तम
द्रायिषीय / द्रेषीय / द्रासीय
द्रायिषीवहि / द्रेषीवहि / द्रासीवहि
द्रायिषीमहि / द्रेषीमहि / द्रासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः