द्राख् + णिच् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदिद्रखत् / अदिद्रखद्
अदिद्रखताम्
अदिद्रखन्
मध्यम
अदिद्रखः
अदिद्रखतम्
अदिद्रखत
उत्तम
अदिद्रखम्
अदिद्रखाव
अदिद्रखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिद्रखत
अदिद्रखेताम्
अदिद्रखन्त
मध्यम
अदिद्रखथाः
अदिद्रखेथाम्
अदिद्रखध्वम्
उत्तम
अदिद्रखे
अदिद्रखावहि
अदिद्रखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अद्राखि
अद्राखिषाताम् / अद्राखयिषाताम्
अद्राखिषत / अद्राखयिषत
मध्यम
अद्राखिष्ठाः / अद्राखयिष्ठाः
अद्राखिषाथाम् / अद्राखयिषाथाम्
अद्राखिढ्वम् / अद्राखयिढ्वम् / अद्राखयिध्वम्
उत्तम
अद्राखिषि / अद्राखयिषि
अद्राखिष्वहि / अद्राखयिष्वहि
अद्राखिष्महि / अद्राखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः