द्राख् + णिच् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्रतुः / द्राखयांचक्रतुः / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्रुः / द्राखयांचक्रुः / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
मध्यम
द्राखयाञ्चकर्थ / द्राखयांचकर्थ / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चक्रथुः / द्राखयांचक्रथुः / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चक्र / द्राखयांचक्र / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
उत्तम
द्राखयाञ्चकर / द्राखयांचकर / द्राखयाञ्चकार / द्राखयांचकार / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृव / द्राखयांचकृव / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृम / द्राखयांचकृम / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवतुः / द्राखयांबभूवतुः / द्राखयामासतुः
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूवुः / द्राखयांबभूवुः / द्राखयामासुः
मध्यम
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविथ / द्राखयांबभूविथ / द्राखयामासिथ
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवथुः / द्राखयांबभूवथुः / द्राखयामासथुः
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
उत्तम
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूव / द्राखयांबभूव / द्राखयामास
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविव / द्राखयांबभूविव / द्राखयामासिव
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविम / द्राखयांबभूविम / द्राखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
द्राखयाञ्चक्राते / द्राखयांचक्राते / द्राखयाम्बभूवाते / द्राखयांबभूवाते / द्राखयामासाते
द्राखयाञ्चक्रिरे / द्राखयांचक्रिरे / द्राखयाम्बभूविरे / द्राखयांबभूविरे / द्राखयामासिरे
मध्यम
द्राखयाञ्चकृषे / द्राखयांचकृषे / द्राखयाम्बभूविषे / द्राखयांबभूविषे / द्राखयामासिषे
द्राखयाञ्चक्राथे / द्राखयांचक्राथे / द्राखयाम्बभूवाथे / द्राखयांबभूवाथे / द्राखयामासाथे
द्राखयाञ्चकृढ्वे / द्राखयांचकृढ्वे / द्राखयाम्बभूविध्वे / द्राखयांबभूविध्वे / द्राखयाम्बभूविढ्वे / द्राखयांबभूविढ्वे / द्राखयामासिध्वे
उत्तम
द्राखयाञ्चक्रे / द्राखयांचक्रे / द्राखयाम्बभूवे / द्राखयांबभूवे / द्राखयामाहे
द्राखयाञ्चकृवहे / द्राखयांचकृवहे / द्राखयाम्बभूविवहे / द्राखयांबभूविवहे / द्राखयामासिवहे
द्राखयाञ्चकृमहे / द्राखयांचकृमहे / द्राखयाम्बभूविमहे / द्राखयांबभूविमहे / द्राखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः