दृप् धातुरूपाणि - लृट् लकारः

दृपँ हर्षमोहनयोः - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्पिष्यति / द्रप्स्यति / दर्प्स्यति
दर्पिष्यतः / द्रप्स्यतः / दर्प्स्यतः
दर्पिष्यन्ति / द्रप्स्यन्ति / दर्प्स्यन्ति
मध्यम
दर्पिष्यसि / द्रप्स्यसि / दर्प्स्यसि
दर्पिष्यथः / द्रप्स्यथः / दर्प्स्यथः
दर्पिष्यथ / द्रप्स्यथ / दर्प्स्यथ
उत्तम
दर्पिष्यामि / द्रप्स्यामि / दर्प्स्यामि
दर्पिष्यावः / द्रप्स्यावः / दर्प्स्यावः
दर्पिष्यामः / द्रप्स्यामः / दर्प्स्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्पिष्यते / द्रप्स्यते / दर्प्स्यते
दर्पिष्येते / द्रप्स्येते / दर्प्स्येते
दर्पिष्यन्ते / द्रप्स्यन्ते / दर्प्स्यन्ते
मध्यम
दर्पिष्यसे / द्रप्स्यसे / दर्प्स्यसे
दर्पिष्येथे / द्रप्स्येथे / दर्प्स्येथे
दर्पिष्यध्वे / द्रप्स्यध्वे / दर्प्स्यध्वे
उत्तम
दर्पिष्ये / द्रप्स्ये / दर्प्स्ये
दर्पिष्यावहे / द्रप्स्यावहे / दर्प्स्यावहे
दर्पिष्यामहे / द्रप्स्यामहे / दर्प्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः